निस् + कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निष्कुन्थिष्यते
निष्कुन्थिष्येते
निष्कुन्थिष्यन्ते
मध्यम
निष्कुन्थिष्यसे
निष्कुन्थिष्येथे
निष्कुन्थिष्यध्वे
उत्तम
निष्कुन्थिष्ये
निष्कुन्थिष्यावहे
निष्कुन्थिष्यामहे