निस् + कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निष्कुन्थिता
निष्कुन्थितारौ
निष्कुन्थितारः
मध्यम
निष्कुन्थितासे
निष्कुन्थितासाथे
निष्कुन्थिताध्वे
उत्तम
निष्कुन्थिताहे
निष्कुन्थितास्वहे
निष्कुन्थितास्महे