निस् + कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरकुन्थि
निरकुन्थिषाताम्
निरकुन्थिषत
मध्यम
निरकुन्थिष्ठाः
निरकुन्थिषाथाम्
निरकुन्थिढ्वम्
उत्तम
निरकुन्थिषि
निरकुन्थिष्वहि
निरकुन्थिष्महि