निस् + कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निश्चुकुन्थे
निश्चुकुन्थाते
निश्चुकुन्थिरे
मध्यम
निश्चुकुन्थिषे
निश्चुकुन्थाथे
निश्चुकुन्थिध्वे
उत्तम
निश्चुकुन्थे
निश्चुकुन्थिवहे
निश्चुकुन्थिमहे