निस् + कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निष्कुन्थति
निष्कुन्थतः
निष्कुन्थन्ति
मध्यम
निष्कुन्थसि
निष्कुन्थथः
निष्कुन्थथ
उत्तम
निष्कुन्थामि
निष्कुन्थावः
निष्कुन्थामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निश्चुकुन्थ
निश्चुकुन्थतुः
निश्चुकुन्थुः
मध्यम
निश्चुकुन्थिथ
निश्चुकुन्थथुः
निश्चुकुन्थ
उत्तम
निश्चुकुन्थ
निश्चुकुन्थिव
निश्चुकुन्थिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निष्कुन्थिता
निष्कुन्थितारौ
निष्कुन्थितारः
मध्यम
निष्कुन्थितासि
निष्कुन्थितास्थः
निष्कुन्थितास्थ
उत्तम
निष्कुन्थितास्मि
निष्कुन्थितास्वः
निष्कुन्थितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निष्कुन्थिष्यति
निष्कुन्थिष्यतः
निष्कुन्थिष्यन्ति
मध्यम
निष्कुन्थिष्यसि
निष्कुन्थिष्यथः
निष्कुन्थिष्यथ
उत्तम
निष्कुन्थिष्यामि
निष्कुन्थिष्यावः
निष्कुन्थिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निष्कुन्थतात् / निष्कुन्थताद् / निष्कुन्थतु
निष्कुन्थताम्
निष्कुन्थन्तु
मध्यम
निष्कुन्थतात् / निष्कुन्थताद् / निष्कुन्थ
निष्कुन्थतम्
निष्कुन्थत
उत्तम
निष्कुन्थानि
निष्कुन्थाव
निष्कुन्थाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरकुन्थत् / निरकुन्थद्
निरकुन्थताम्
निरकुन्थन्
मध्यम
निरकुन्थः
निरकुन्थतम्
निरकुन्थत
उत्तम
निरकुन्थम्
निरकुन्थाव
निरकुन्थाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निष्कुन्थेत् / निष्कुन्थेद्
निष्कुन्थेताम्
निष्कुन्थेयुः
मध्यम
निष्कुन्थेः
निष्कुन्थेतम्
निष्कुन्थेत
उत्तम
निष्कुन्थेयम्
निष्कुन्थेव
निष्कुन्थेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निष्कुन्थ्यात् / निष्कुन्थ्याद्
निष्कुन्थ्यास्ताम्
निष्कुन्थ्यासुः
मध्यम
निष्कुन्थ्याः
निष्कुन्थ्यास्तम्
निष्कुन्थ्यास्त
उत्तम
निष्कुन्थ्यासम्
निष्कुन्थ्यास्व
निष्कुन्थ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरकुन्थीत् / निरकुन्थीद्
निरकुन्थिष्टाम्
निरकुन्थिषुः
मध्यम
निरकुन्थीः
निरकुन्थिष्टम्
निरकुन्थिष्ट
उत्तम
निरकुन्थिषम्
निरकुन्थिष्व
निरकुन्थिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरकुन्थिष्यत् / निरकुन्थिष्यद्
निरकुन्थिष्यताम्
निरकुन्थिष्यन्
मध्यम
निरकुन्थिष्यः
निरकुन्थिष्यतम्
निरकुन्थिष्यत
उत्तम
निरकुन्थिष्यम्
निरकुन्थिष्याव
निरकुन्थिष्याम