निस् + कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निष्कुन्थेत् / निष्कुन्थेद्
निष्कुन्थेताम्
निष्कुन्थेयुः
मध्यम
निष्कुन्थेः
निष्कुन्थेतम्
निष्कुन्थेत
उत्तम
निष्कुन्थेयम्
निष्कुन्थेव
निष्कुन्थेम