निस् + कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निष्कुन्थतात् / निष्कुन्थताद् / निष्कुन्थतु
निष्कुन्थताम्
निष्कुन्थन्तु
मध्यम
निष्कुन्थतात् / निष्कुन्थताद् / निष्कुन्थ
निष्कुन्थतम्
निष्कुन्थत
उत्तम
निष्कुन्थानि
निष्कुन्थाव
निष्कुन्थाम