निस् + कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निष्कुन्थिता
निष्कुन्थितारौ
निष्कुन्थितारः
मध्यम
निष्कुन्थितासि
निष्कुन्थितास्थः
निष्कुन्थितास्थ
उत्तम
निष्कुन्थितास्मि
निष्कुन्थितास्वः
निष्कुन्थितास्मः