निस् + कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरकुन्थीत् / निरकुन्थीद्
निरकुन्थिष्टाम्
निरकुन्थिषुः
मध्यम
निरकुन्थीः
निरकुन्थिष्टम्
निरकुन्थिष्ट
उत्तम
निरकुन्थिषम्
निरकुन्थिष्व
निरकुन्थिष्म