निस् + कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निश्चुकुन्थ
निश्चुकुन्थतुः
निश्चुकुन्थुः
मध्यम
निश्चुकुन्थिथ
निश्चुकुन्थथुः
निश्चुकुन्थ
उत्तम
निश्चुकुन्थ
निश्चुकुन्थिव
निश्चुकुन्थिम