निस् + कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरकुन्थत् / निरकुन्थद्
निरकुन्थताम्
निरकुन्थन्
मध्यम
निरकुन्थः
निरकुन्थतम्
निरकुन्थत
उत्तम
निरकुन्थम्
निरकुन्थाव
निरकुन्थाम