निस् + कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निष्कुन्थ्यात् / निष्कुन्थ्याद्
निष्कुन्थ्यास्ताम्
निष्कुन्थ्यासुः
मध्यम
निष्कुन्थ्याः
निष्कुन्थ्यास्तम्
निष्कुन्थ्यास्त
उत्तम
निष्कुन्थ्यासम्
निष्कुन्थ्यास्व
निष्कुन्थ्यास्म