निस् + कच् धातुरूपाणि - कचँ बन्धने - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निष्कचते
निष्कचेते
निष्कचन्ते
मध्यम
निष्कचसे
निष्कचेथे
निष्कचध्वे
उत्तम
निष्कचे
निष्कचावहे
निष्कचामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निश्चकचे
निश्चकचाते
निश्चकचिरे
मध्यम
निश्चकचिषे
निश्चकचाथे
निश्चकचिध्वे
उत्तम
निश्चकचे
निश्चकचिवहे
निश्चकचिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निष्कचिता
निष्कचितारौ
निष्कचितारः
मध्यम
निष्कचितासे
निष्कचितासाथे
निष्कचिताध्वे
उत्तम
निष्कचिताहे
निष्कचितास्वहे
निष्कचितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निष्कचिष्यते
निष्कचिष्येते
निष्कचिष्यन्ते
मध्यम
निष्कचिष्यसे
निष्कचिष्येथे
निष्कचिष्यध्वे
उत्तम
निष्कचिष्ये
निष्कचिष्यावहे
निष्कचिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निष्कचताम्
निष्कचेताम्
निष्कचन्ताम्
मध्यम
निष्कचस्व
निष्कचेथाम्
निष्कचध्वम्
उत्तम
निष्कचै
निष्कचावहै
निष्कचामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरकचत
निरकचेताम्
निरकचन्त
मध्यम
निरकचथाः
निरकचेथाम्
निरकचध्वम्
उत्तम
निरकचे
निरकचावहि
निरकचामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निष्कचेत
निष्कचेयाताम्
निष्कचेरन्
मध्यम
निष्कचेथाः
निष्कचेयाथाम्
निष्कचेध्वम्
उत्तम
निष्कचेय
निष्कचेवहि
निष्कचेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निष्कचिषीष्ट
निष्कचिषीयास्ताम्
निष्कचिषीरन्
मध्यम
निष्कचिषीष्ठाः
निष्कचिषीयास्थाम्
निष्कचिषीध्वम्
उत्तम
निष्कचिषीय
निष्कचिषीवहि
निष्कचिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरकचिष्ट
निरकचिषाताम्
निरकचिषत
मध्यम
निरकचिष्ठाः
निरकचिषाथाम्
निरकचिढ्वम्
उत्तम
निरकचिषि
निरकचिष्वहि
निरकचिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरकचिष्यत
निरकचिष्येताम्
निरकचिष्यन्त
मध्यम
निरकचिष्यथाः
निरकचिष्येथाम्
निरकचिष्यध्वम्
उत्तम
निरकचिष्ये
निरकचिष्यावहि
निरकचिष्यामहि