निर् + ह्लाद् धातुरूपाणि - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

ह्लादीँ अव्यक्ते शब्दे सुखे च - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्ह्लाद्येत
निर्ह्लाद्येयाताम्
निर्ह्लाद्येरन्
मध्यम
निर्ह्लाद्येथाः
निर्ह्लाद्येयाथाम्
निर्ह्लाद्येध्वम्
उत्तम
निर्ह्लाद्येय
निर्ह्लाद्येवहि
निर्ह्लाद्येमहि