निर् + ह्लाद् धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

ह्लादीँ अव्यक्ते शब्दे सुखे च - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्ह्लादेत
निर्ह्लादेयाताम्
निर्ह्लादेरन्
मध्यम
निर्ह्लादेथाः
निर्ह्लादेयाथाम्
निर्ह्लादेध्वम्
उत्तम
निर्ह्लादेय
निर्ह्लादेवहि
निर्ह्लादेमहि