निर् + ह्लाद् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्

ह्लादीँ अव्यक्ते शब्दे सुखे च - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्ह्लादताम्
निर्ह्लादेताम्
निर्ह्लादन्ताम्
मध्यम
निर्ह्लादस्व
निर्ह्लादेथाम्
निर्ह्लादध्वम्
उत्तम
निर्ह्लादै
निर्ह्लादावहै
निर्ह्लादामहै