निर् + ह्लाद् धातुरूपाणि - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्

ह्लादीँ अव्यक्ते शब्दे सुखे च - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरह्लादिष्यत
निरह्लादिष्येताम्
निरह्लादिष्यन्त
मध्यम
निरह्लादिष्यथाः
निरह्लादिष्येथाम्
निरह्लादिष्यध्वम्
उत्तम
निरह्लादिष्ये
निरह्लादिष्यावहि
निरह्लादिष्यामहि