निर् + ह्लाद् धातुरूपाणि - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्

ह्लादीँ अव्यक्ते शब्दे सुखे च - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्ह्लादिता
निर्ह्लादितारौ
निर्ह्लादितारः
मध्यम
निर्ह्लादितासे
निर्ह्लादितासाथे
निर्ह्लादिताध्वे
उत्तम
निर्ह्लादिताहे
निर्ह्लादितास्वहे
निर्ह्लादितास्महे