निर् + ह्लाद् धातुरूपाणि - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्

ह्लादीँ अव्यक्ते शब्दे सुखे च - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरह्लादत
निरह्लादेताम्
निरह्लादन्त
मध्यम
निरह्लादथाः
निरह्लादेथाम्
निरह्लादध्वम्
उत्तम
निरह्लादे
निरह्लादावहि
निरह्लादामहि