निर् + ह्लाद् धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

ह्लादीँ अव्यक्ते शब्दे सुखे च - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्ह्लादिषीष्ट
निर्ह्लादिषीयास्ताम्
निर्ह्लादिषीरन्
मध्यम
निर्ह्लादिषीष्ठाः
निर्ह्लादिषीयास्थाम्
निर्ह्लादिषीध्वम्
उत्तम
निर्ह्लादिषीय
निर्ह्लादिषीवहि
निर्ह्लादिषीमहि