निर् + ह्राद् धातुरूपाणि - ह्रादँ अव्यक्ते शब्दे - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ह्रादते
निर्ह्रादेते
निर्ह्रादन्ते
मध्यम
निर्ह्रादसे
निर्ह्रादेथे
निर्ह्रादध्वे
उत्तम
निर्ह्रादे
निर्ह्रादावहे
निर्ह्रादामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्जह्रादे
निर्जह्रादाते
निर्जह्रादिरे
मध्यम
निर्जह्रादिषे
निर्जह्रादाथे
निर्जह्रादिध्वे
उत्तम
निर्जह्रादे
निर्जह्रादिवहे
निर्जह्रादिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ह्रादिता
निर्ह्रादितारौ
निर्ह्रादितारः
मध्यम
निर्ह्रादितासे
निर्ह्रादितासाथे
निर्ह्रादिताध्वे
उत्तम
निर्ह्रादिताहे
निर्ह्रादितास्वहे
निर्ह्रादितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ह्रादिष्यते
निर्ह्रादिष्येते
निर्ह्रादिष्यन्ते
मध्यम
निर्ह्रादिष्यसे
निर्ह्रादिष्येथे
निर्ह्रादिष्यध्वे
उत्तम
निर्ह्रादिष्ये
निर्ह्रादिष्यावहे
निर्ह्रादिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ह्रादताम्
निर्ह्रादेताम्
निर्ह्रादन्ताम्
मध्यम
निर्ह्रादस्व
निर्ह्रादेथाम्
निर्ह्रादध्वम्
उत्तम
निर्ह्रादै
निर्ह्रादावहै
निर्ह्रादामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरह्रादत
निरह्रादेताम्
निरह्रादन्त
मध्यम
निरह्रादथाः
निरह्रादेथाम्
निरह्रादध्वम्
उत्तम
निरह्रादे
निरह्रादावहि
निरह्रादामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ह्रादेत
निर्ह्रादेयाताम्
निर्ह्रादेरन्
मध्यम
निर्ह्रादेथाः
निर्ह्रादेयाथाम्
निर्ह्रादेध्वम्
उत्तम
निर्ह्रादेय
निर्ह्रादेवहि
निर्ह्रादेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ह्रादिषीष्ट
निर्ह्रादिषीयास्ताम्
निर्ह्रादिषीरन्
मध्यम
निर्ह्रादिषीष्ठाः
निर्ह्रादिषीयास्थाम्
निर्ह्रादिषीध्वम्
उत्तम
निर्ह्रादिषीय
निर्ह्रादिषीवहि
निर्ह्रादिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरह्रादिष्ट
निरह्रादिषाताम्
निरह्रादिषत
मध्यम
निरह्रादिष्ठाः
निरह्रादिषाथाम्
निरह्रादिढ्वम्
उत्तम
निरह्रादिषि
निरह्रादिष्वहि
निरह्रादिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरह्रादिष्यत
निरह्रादिष्येताम्
निरह्रादिष्यन्त
मध्यम
निरह्रादिष्यथाः
निरह्रादिष्येथाम्
निरह्रादिष्यध्वम्
उत्तम
निरह्रादिष्ये
निरह्रादिष्यावहि
निरह्रादिष्यामहि