निर् + स्रेक् धातुरूपाणि - स्रेकृँ गतौ - भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निःस्रेक्यताम् / निस्स्रेक्यताम्
निःस्रेक्येताम् / निस्स्रेक्येताम्
निःस्रेक्यन्ताम् / निस्स्रेक्यन्ताम्
मध्यम
निःस्रेक्यस्व / निस्स्रेक्यस्व
निःस्रेक्येथाम् / निस्स्रेक्येथाम्
निःस्रेक्यध्वम् / निस्स्रेक्यध्वम्
उत्तम
निःस्रेक्यै / निस्स्रेक्यै
निःस्रेक्यावहै / निस्स्रेक्यावहै
निःस्रेक्यामहै / निस्स्रेक्यामहै