निर् + स्रेक् धातुरूपाणि - स्रेकृँ गतौ - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निःस्रेकते / निस्स्रेकते
निःस्रेकेते / निस्स्रेकेते
निःस्रेकन्ते / निस्स्रेकन्ते
मध्यम
निःस्रेकसे / निस्स्रेकसे
निःस्रेकेथे / निस्स्रेकेथे
निःस्रेकध्वे / निस्स्रेकध्वे
उत्तम
निःस्रेके / निस्स्रेके
निःस्रेकावहे / निस्स्रेकावहे
निःस्रेकामहे / निस्स्रेकामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निःसिस्रेके / निस्सिस्रेके
निःसिस्रेकाते / निस्सिस्रेकाते
निःसिस्रेकिरे / निस्सिस्रेकिरे
मध्यम
निःसिस्रेकिषे / निस्सिस्रेकिषे
निःसिस्रेकाथे / निस्सिस्रेकाथे
निःसिस्रेकिध्वे / निस्सिस्रेकिध्वे
उत्तम
निःसिस्रेके / निस्सिस्रेके
निःसिस्रेकिवहे / निस्सिस्रेकिवहे
निःसिस्रेकिमहे / निस्सिस्रेकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निःस्रेकिता / निस्स्रेकिता
निःस्रेकितारौ / निस्स्रेकितारौ
निःस्रेकितारः / निस्स्रेकितारः
मध्यम
निःस्रेकितासे / निस्स्रेकितासे
निःस्रेकितासाथे / निस्स्रेकितासाथे
निःस्रेकिताध्वे / निस्स्रेकिताध्वे
उत्तम
निःस्रेकिताहे / निस्स्रेकिताहे
निःस्रेकितास्वहे / निस्स्रेकितास्वहे
निःस्रेकितास्महे / निस्स्रेकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निःस्रेकिष्यते / निस्स्रेकिष्यते
निःस्रेकिष्येते / निस्स्रेकिष्येते
निःस्रेकिष्यन्ते / निस्स्रेकिष्यन्ते
मध्यम
निःस्रेकिष्यसे / निस्स्रेकिष्यसे
निःस्रेकिष्येथे / निस्स्रेकिष्येथे
निःस्रेकिष्यध्वे / निस्स्रेकिष्यध्वे
उत्तम
निःस्रेकिष्ये / निस्स्रेकिष्ये
निःस्रेकिष्यावहे / निस्स्रेकिष्यावहे
निःस्रेकिष्यामहे / निस्स्रेकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निःस्रेकताम् / निस्स्रेकताम्
निःस्रेकेताम् / निस्स्रेकेताम्
निःस्रेकन्ताम् / निस्स्रेकन्ताम्
मध्यम
निःस्रेकस्व / निस्स्रेकस्व
निःस्रेकेथाम् / निस्स्रेकेथाम्
निःस्रेकध्वम् / निस्स्रेकध्वम्
उत्तम
निःस्रेकै / निस्स्रेकै
निःस्रेकावहै / निस्स्रेकावहै
निःस्रेकामहै / निस्स्रेकामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरस्रेकत
निरस्रेकेताम्
निरस्रेकन्त
मध्यम
निरस्रेकथाः
निरस्रेकेथाम्
निरस्रेकध्वम्
उत्तम
निरस्रेके
निरस्रेकावहि
निरस्रेकामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निःस्रेकेत / निस्स्रेकेत
निःस्रेकेयाताम् / निस्स्रेकेयाताम्
निःस्रेकेरन् / निस्स्रेकेरन्
मध्यम
निःस्रेकेथाः / निस्स्रेकेथाः
निःस्रेकेयाथाम् / निस्स्रेकेयाथाम्
निःस्रेकेध्वम् / निस्स्रेकेध्वम्
उत्तम
निःस्रेकेय / निस्स्रेकेय
निःस्रेकेवहि / निस्स्रेकेवहि
निःस्रेकेमहि / निस्स्रेकेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निःस्रेकिषीष्ट / निस्स्रेकिषीष्ट
निःस्रेकिषीयास्ताम् / निस्स्रेकिषीयास्ताम्
निःस्रेकिषीरन् / निस्स्रेकिषीरन्
मध्यम
निःस्रेकिषीष्ठाः / निस्स्रेकिषीष्ठाः
निःस्रेकिषीयास्थाम् / निस्स्रेकिषीयास्थाम्
निःस्रेकिषीध्वम् / निस्स्रेकिषीध्वम्
उत्तम
निःस्रेकिषीय / निस्स्रेकिषीय
निःस्रेकिषीवहि / निस्स्रेकिषीवहि
निःस्रेकिषीमहि / निस्स्रेकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरस्रेकिष्ट
निरस्रेकिषाताम्
निरस्रेकिषत
मध्यम
निरस्रेकिष्ठाः
निरस्रेकिषाथाम्
निरस्रेकिढ्वम्
उत्तम
निरस्रेकिषि
निरस्रेकिष्वहि
निरस्रेकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरस्रेकिष्यत
निरस्रेकिष्येताम्
निरस्रेकिष्यन्त
मध्यम
निरस्रेकिष्यथाः
निरस्रेकिष्येथाम्
निरस्रेकिष्यध्वम्
उत्तम
निरस्रेकिष्ये
निरस्रेकिष्यावहि
निरस्रेकिष्यामहि