निर् + स्रेक् धातुरूपाणि - स्रेकृँ गतौ - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निःस्रेकेत / निस्स्रेकेत
निःस्रेकेयाताम् / निस्स्रेकेयाताम्
निःस्रेकेरन् / निस्स्रेकेरन्
मध्यम
निःस्रेकेथाः / निस्स्रेकेथाः
निःस्रेकेयाथाम् / निस्स्रेकेयाथाम्
निःस्रेकेध्वम् / निस्स्रेकेध्वम्
उत्तम
निःस्रेकेय / निस्स्रेकेय
निःस्रेकेवहि / निस्स्रेकेवहि
निःस्रेकेमहि / निस्स्रेकेमहि