निर् + स्रेक् धातुरूपाणि - स्रेकृँ गतौ - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निःस्रेकिष्यते / निस्स्रेकिष्यते
निःस्रेकिष्येते / निस्स्रेकिष्येते
निःस्रेकिष्यन्ते / निस्स्रेकिष्यन्ते
मध्यम
निःस्रेकिष्यसे / निस्स्रेकिष्यसे
निःस्रेकिष्येथे / निस्स्रेकिष्येथे
निःस्रेकिष्यध्वे / निस्स्रेकिष्यध्वे
उत्तम
निःस्रेकिष्ये / निस्स्रेकिष्ये
निःस्रेकिष्यावहे / निस्स्रेकिष्यावहे
निःस्रेकिष्यामहे / निस्स्रेकिष्यामहे