निर् + स्पर्ध् धातुरूपाणि - कर्मणि प्रयोगः लट् लकारः आत्मने पदम्

स्पर्धँ सङ्घर्षे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निस्पर्ध्यते / निःस्पर्ध्यते / निस्स्पर्ध्यते
निस्पर्ध्येते / निःस्पर्ध्येते / निस्स्पर्ध्येते
निस्पर्ध्यन्ते / निःस्पर्ध्यन्ते / निस्स्पर्ध्यन्ते
मध्यम
निस्पर्ध्यसे / निःस्पर्ध्यसे / निस्स्पर्ध्यसे
निस्पर्ध्येथे / निःस्पर्ध्येथे / निस्स्पर्ध्येथे
निस्पर्ध्यध्वे / निःस्पर्ध्यध्वे / निस्स्पर्ध्यध्वे
उत्तम
निस्पर्ध्ये / निःस्पर्ध्ये / निस्स्पर्ध्ये
निस्पर्ध्यावहे / निःस्पर्ध्यावहे / निस्स्पर्ध्यावहे
निस्पर्ध्यामहे / निःस्पर्ध्यामहे / निस्स्पर्ध्यामहे