निर् + स्पर्ध् धातुरूपाणि

स्पर्धँ सङ्घर्षे - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्पर्धते / निःस्पर्धते / निस्स्पर्धते
निस्पर्धेते / निःस्पर्धेते / निस्स्पर्धेते
निस्पर्धन्ते / निःस्पर्धन्ते / निस्स्पर्धन्ते
मध्यम
निस्पर्धसे / निःस्पर्धसे / निस्स्पर्धसे
निस्पर्धेथे / निःस्पर्धेथे / निस्स्पर्धेथे
निस्पर्धध्वे / निःस्पर्धध्वे / निस्स्पर्धध्वे
उत्तम
निस्पर्धे / निःस्पर्धे / निस्स्पर्धे
निस्पर्धावहे / निःस्पर्धावहे / निस्स्पर्धावहे
निस्पर्धामहे / निःस्पर्धामहे / निस्स्पर्धामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निष्पस्पर्धे
निष्पस्पर्धाते
निष्पस्पर्धिरे
मध्यम
निष्पस्पर्धिषे
निष्पस्पर्धाथे
निष्पस्पर्धिध्वे
उत्तम
निष्पस्पर्धे
निष्पस्पर्धिवहे
निष्पस्पर्धिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्पर्धिता / निःस्पर्धिता / निस्स्पर्धिता
निस्पर्धितारौ / निःस्पर्धितारौ / निस्स्पर्धितारौ
निस्पर्धितारः / निःस्पर्धितारः / निस्स्पर्धितारः
मध्यम
निस्पर्धितासे / निःस्पर्धितासे / निस्स्पर्धितासे
निस्पर्धितासाथे / निःस्पर्धितासाथे / निस्स्पर्धितासाथे
निस्पर्धिताध्वे / निःस्पर्धिताध्वे / निस्स्पर्धिताध्वे
उत्तम
निस्पर्धिताहे / निःस्पर्धिताहे / निस्स्पर्धिताहे
निस्पर्धितास्वहे / निःस्पर्धितास्वहे / निस्स्पर्धितास्वहे
निस्पर्धितास्महे / निःस्पर्धितास्महे / निस्स्पर्धितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्पर्धिष्यते / निःस्पर्धिष्यते / निस्स्पर्धिष्यते
निस्पर्धिष्येते / निःस्पर्धिष्येते / निस्स्पर्धिष्येते
निस्पर्धिष्यन्ते / निःस्पर्धिष्यन्ते / निस्स्पर्धिष्यन्ते
मध्यम
निस्पर्धिष्यसे / निःस्पर्धिष्यसे / निस्स्पर्धिष्यसे
निस्पर्धिष्येथे / निःस्पर्धिष्येथे / निस्स्पर्धिष्येथे
निस्पर्धिष्यध्वे / निःस्पर्धिष्यध्वे / निस्स्पर्धिष्यध्वे
उत्तम
निस्पर्धिष्ये / निःस्पर्धिष्ये / निस्स्पर्धिष्ये
निस्पर्धिष्यावहे / निःस्पर्धिष्यावहे / निस्स्पर्धिष्यावहे
निस्पर्धिष्यामहे / निःस्पर्धिष्यामहे / निस्स्पर्धिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्पर्धताम् / निःस्पर्धताम् / निस्स्पर्धताम्
निस्पर्धेताम् / निःस्पर्धेताम् / निस्स्पर्धेताम्
निस्पर्धन्ताम् / निःस्पर्धन्ताम् / निस्स्पर्धन्ताम्
मध्यम
निस्पर्धस्व / निःस्पर्धस्व / निस्स्पर्धस्व
निस्पर्धेथाम् / निःस्पर्धेथाम् / निस्स्पर्धेथाम्
निस्पर्धध्वम् / निःस्पर्धध्वम् / निस्स्पर्धध्वम्
उत्तम
निस्पर्धै / निःस्पर्धै / निस्स्पर्धै
निस्पर्धावहै / निःस्पर्धावहै / निस्स्पर्धावहै
निस्पर्धामहै / निःस्पर्धामहै / निस्स्पर्धामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरस्पर्धत
निरस्पर्धेताम्
निरस्पर्धन्त
मध्यम
निरस्पर्धथाः
निरस्पर्धेथाम्
निरस्पर्धध्वम्
उत्तम
निरस्पर्धे
निरस्पर्धावहि
निरस्पर्धामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निस्पर्धेत / निःस्पर्धेत / निस्स्पर्धेत
निस्पर्धेयाताम् / निःस्पर्धेयाताम् / निस्स्पर्धेयाताम्
निस्पर्धेरन् / निःस्पर्धेरन् / निस्स्पर्धेरन्
मध्यम
निस्पर्धेथाः / निःस्पर्धेथाः / निस्स्पर्धेथाः
निस्पर्धेयाथाम् / निःस्पर्धेयाथाम् / निस्स्पर्धेयाथाम्
निस्पर्धेध्वम् / निःस्पर्धेध्वम् / निस्स्पर्धेध्वम्
उत्तम
निस्पर्धेय / निःस्पर्धेय / निस्स्पर्धेय
निस्पर्धेवहि / निःस्पर्धेवहि / निस्स्पर्धेवहि
निस्पर्धेमहि / निःस्पर्धेमहि / निस्स्पर्धेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निस्पर्धिषीष्ट / निःस्पर्धिषीष्ट / निस्स्पर्धिषीष्ट
निस्पर्धिषीयास्ताम् / निःस्पर्धिषीयास्ताम् / निस्स्पर्धिषीयास्ताम्
निस्पर्धिषीरन् / निःस्पर्धिषीरन् / निस्स्पर्धिषीरन्
मध्यम
निस्पर्धिषीष्ठाः / निःस्पर्धिषीष्ठाः / निस्स्पर्धिषीष्ठाः
निस्पर्धिषीयास्थाम् / निःस्पर्धिषीयास्थाम् / निस्स्पर्धिषीयास्थाम्
निस्पर्धिषीध्वम् / निःस्पर्धिषीध्वम् / निस्स्पर्धिषीध्वम्
उत्तम
निस्पर्धिषीय / निःस्पर्धिषीय / निस्स्पर्धिषीय
निस्पर्धिषीवहि / निःस्पर्धिषीवहि / निस्स्पर्धिषीवहि
निस्पर्धिषीमहि / निःस्पर्धिषीमहि / निस्स्पर्धिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरस्पर्धिष्ट
निरस्पर्धिषाताम्
निरस्पर्धिषत
मध्यम
निरस्पर्धिष्ठाः
निरस्पर्धिषाथाम्
निरस्पर्धिढ्वम्
उत्तम
निरस्पर्धिषि
निरस्पर्धिष्वहि
निरस्पर्धिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरस्पर्धिष्यत
निरस्पर्धिष्येताम्
निरस्पर्धिष्यन्त
मध्यम
निरस्पर्धिष्यथाः
निरस्पर्धिष्येथाम्
निरस्पर्धिष्यध्वम्
उत्तम
निरस्पर्धिष्ये
निरस्पर्धिष्यावहि
निरस्पर्धिष्यामहि