निर् + स्पर्ध् धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

स्पर्धँ सङ्घर्षे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निस्पर्धेत / निःस्पर्धेत / निस्स्पर्धेत
निस्पर्धेयाताम् / निःस्पर्धेयाताम् / निस्स्पर्धेयाताम्
निस्पर्धेरन् / निःस्पर्धेरन् / निस्स्पर्धेरन्
मध्यम
निस्पर्धेथाः / निःस्पर्धेथाः / निस्स्पर्धेथाः
निस्पर्धेयाथाम् / निःस्पर्धेयाथाम् / निस्स्पर्धेयाथाम्
निस्पर्धेध्वम् / निःस्पर्धेध्वम् / निस्स्पर्धेध्वम्
उत्तम
निस्पर्धेय / निःस्पर्धेय / निस्स्पर्धेय
निस्पर्धेवहि / निःस्पर्धेवहि / निस्स्पर्धेवहि
निस्पर्धेमहि / निःस्पर्धेमहि / निस्स्पर्धेमहि