निर् + स्पर्ध् धातुरूपाणि - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्

स्पर्धँ सङ्घर्षे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरस्पर्धिष्यत
निरस्पर्धिष्येताम्
निरस्पर्धिष्यन्त
मध्यम
निरस्पर्धिष्यथाः
निरस्पर्धिष्येथाम्
निरस्पर्धिष्यध्वम्
उत्तम
निरस्पर्धिष्ये
निरस्पर्धिष्यावहि
निरस्पर्धिष्यामहि