निर् + स्पर्ध् धातुरूपाणि - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्

स्पर्धँ सङ्घर्षे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निस्पर्धते / निःस्पर्धते / निस्स्पर्धते
निस्पर्धेते / निःस्पर्धेते / निस्स्पर्धेते
निस्पर्धन्ते / निःस्पर्धन्ते / निस्स्पर्धन्ते
मध्यम
निस्पर्धसे / निःस्पर्धसे / निस्स्पर्धसे
निस्पर्धेथे / निःस्पर्धेथे / निस्स्पर्धेथे
निस्पर्धध्वे / निःस्पर्धध्वे / निस्स्पर्धध्वे
उत्तम
निस्पर्धे / निःस्पर्धे / निस्स्पर्धे
निस्पर्धावहे / निःस्पर्धावहे / निस्स्पर्धावहे
निस्पर्धामहे / निःस्पर्धामहे / निस्स्पर्धामहे