निर् + स्पर्ध् धातुरूपाणि - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्

स्पर्धँ सङ्घर्षे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरस्पर्धत
निरस्पर्धेताम्
निरस्पर्धन्त
मध्यम
निरस्पर्धथाः
निरस्पर्धेथाम्
निरस्पर्धध्वम्
उत्तम
निरस्पर्धे
निरस्पर्धावहि
निरस्पर्धामहि