निर् + स्पर्ध् धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

स्पर्धँ सङ्घर्षे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निस्पर्धिषीष्ट / निःस्पर्धिषीष्ट / निस्स्पर्धिषीष्ट
निस्पर्धिषीयास्ताम् / निःस्पर्धिषीयास्ताम् / निस्स्पर्धिषीयास्ताम्
निस्पर्धिषीरन् / निःस्पर्धिषीरन् / निस्स्पर्धिषीरन्
मध्यम
निस्पर्धिषीष्ठाः / निःस्पर्धिषीष्ठाः / निस्स्पर्धिषीष्ठाः
निस्पर्धिषीयास्थाम् / निःस्पर्धिषीयास्थाम् / निस्स्पर्धिषीयास्थाम्
निस्पर्धिषीध्वम् / निःस्पर्धिषीध्वम् / निस्स्पर्धिषीध्वम्
उत्तम
निस्पर्धिषीय / निःस्पर्धिषीय / निस्स्पर्धिषीय
निस्पर्धिषीवहि / निःस्पर्धिषीवहि / निस्स्पर्धिषीवहि
निस्पर्धिषीमहि / निःस्पर्धिषीमहि / निस्स्पर्धिषीमहि