निर् + वुङ्ग् धातुरूपाणि - वुगिँ वर्जने इत्येके - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्वुङ्गिता
निर्वुङ्गितारौ
निर्वुङ्गितारः
मध्यम
निर्वुङ्गितासि
निर्वुङ्गितास्थः
निर्वुङ्गितास्थ
उत्तम
निर्वुङ्गितास्मि
निर्वुङ्गितास्वः
निर्वुङ्गितास्मः