निर् + वङ्ग् धातुरूपाणि - वगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्वङ्ग्येत
निर्वङ्ग्येयाताम्
निर्वङ्ग्येरन्
मध्यम
निर्वङ्ग्येथाः
निर्वङ्ग्येयाथाम्
निर्वङ्ग्येध्वम्
उत्तम
निर्वङ्ग्येय
निर्वङ्ग्येवहि
निर्वङ्ग्येमहि