निर् + वङ्ग् धातुरूपाणि - वगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्वङ्गिता
निर्वङ्गितारौ
निर्वङ्गितारः
मध्यम
निर्वङ्गितासे
निर्वङ्गितासाथे
निर्वङ्गिताध्वे
उत्तम
निर्वङ्गिताहे
निर्वङ्गितास्वहे
निर्वङ्गितास्महे