निर् + वङ्ग् धातुरूपाणि - वगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरवङ्गि
निरवङ्गिषाताम्
निरवङ्गिषत
मध्यम
निरवङ्गिष्ठाः
निरवङ्गिषाथाम्
निरवङ्गिढ्वम्
उत्तम
निरवङ्गिषि
निरवङ्गिष्वहि
निरवङ्गिष्महि