निर् + वङ्ग् धातुरूपाणि - वगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरवङ्ग्यत
निरवङ्ग्येताम्
निरवङ्ग्यन्त
मध्यम
निरवङ्ग्यथाः
निरवङ्ग्येथाम्
निरवङ्ग्यध्वम्
उत्तम
निरवङ्ग्ये
निरवङ्ग्यावहि
निरवङ्ग्यामहि