निर् + वङ्ग् धातुरूपाणि - वगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्वङ्गिषीष्ट
निर्वङ्गिषीयास्ताम्
निर्वङ्गिषीरन्
मध्यम
निर्वङ्गिषीष्ठाः
निर्वङ्गिषीयास्थाम्
निर्वङ्गिषीध्वम्
उत्तम
निर्वङ्गिषीय
निर्वङ्गिषीवहि
निर्वङ्गिषीमहि