निर् + वङ्ग् धातुरूपाणि - वगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्वङ्गति
निर्वङ्गतः
निर्वङ्गन्ति
मध्यम
निर्वङ्गसि
निर्वङ्गथः
निर्वङ्गथ
उत्तम
निर्वङ्गामि
निर्वङ्गावः
निर्वङ्गामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ववङ्ग
निर्ववङ्गतुः
निर्ववङ्गुः
मध्यम
निर्ववङ्गिथ
निर्ववङ्गथुः
निर्ववङ्ग
उत्तम
निर्ववङ्ग
निर्ववङ्गिव
निर्ववङ्गिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्वङ्गिता
निर्वङ्गितारौ
निर्वङ्गितारः
मध्यम
निर्वङ्गितासि
निर्वङ्गितास्थः
निर्वङ्गितास्थ
उत्तम
निर्वङ्गितास्मि
निर्वङ्गितास्वः
निर्वङ्गितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्वङ्गिष्यति
निर्वङ्गिष्यतः
निर्वङ्गिष्यन्ति
मध्यम
निर्वङ्गिष्यसि
निर्वङ्गिष्यथः
निर्वङ्गिष्यथ
उत्तम
निर्वङ्गिष्यामि
निर्वङ्गिष्यावः
निर्वङ्गिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्वङ्गतात् / निर्वङ्गताद् / निर्वङ्गतु
निर्वङ्गताम्
निर्वङ्गन्तु
मध्यम
निर्वङ्गतात् / निर्वङ्गताद् / निर्वङ्ग
निर्वङ्गतम्
निर्वङ्गत
उत्तम
निर्वङ्गाणि
निर्वङ्गाव
निर्वङ्गाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरवङ्गत् / निरवङ्गद्
निरवङ्गताम्
निरवङ्गन्
मध्यम
निरवङ्गः
निरवङ्गतम्
निरवङ्गत
उत्तम
निरवङ्गम्
निरवङ्गाव
निरवङ्गाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्वङ्गेत् / निर्वङ्गेद्
निर्वङ्गेताम्
निर्वङ्गेयुः
मध्यम
निर्वङ्गेः
निर्वङ्गेतम्
निर्वङ्गेत
उत्तम
निर्वङ्गेयम्
निर्वङ्गेव
निर्वङ्गेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्वङ्ग्यात् / निर्वङ्ग्याद्
निर्वङ्ग्यास्ताम्
निर्वङ्ग्यासुः
मध्यम
निर्वङ्ग्याः
निर्वङ्ग्यास्तम्
निर्वङ्ग्यास्त
उत्तम
निर्वङ्ग्यासम्
निर्वङ्ग्यास्व
निर्वङ्ग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरवङ्गीत् / निरवङ्गीद्
निरवङ्गिष्टाम्
निरवङ्गिषुः
मध्यम
निरवङ्गीः
निरवङ्गिष्टम्
निरवङ्गिष्ट
उत्तम
निरवङ्गिषम्
निरवङ्गिष्व
निरवङ्गिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरवङ्गिष्यत् / निरवङ्गिष्यद्
निरवङ्गिष्यताम्
निरवङ्गिष्यन्
मध्यम
निरवङ्गिष्यः
निरवङ्गिष्यतम्
निरवङ्गिष्यत
उत्तम
निरवङ्गिष्यम्
निरवङ्गिष्याव
निरवङ्गिष्याम