निर् + वङ्ग् धातुरूपाणि - वगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्वङ्गेत् / निर्वङ्गेद्
निर्वङ्गेताम्
निर्वङ्गेयुः
मध्यम
निर्वङ्गेः
निर्वङ्गेतम्
निर्वङ्गेत
उत्तम
निर्वङ्गेयम्
निर्वङ्गेव
निर्वङ्गेम