निर् + वङ्ग् धातुरूपाणि - वगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्वङ्गतात् / निर्वङ्गताद् / निर्वङ्गतु
निर्वङ्गताम्
निर्वङ्गन्तु
मध्यम
निर्वङ्गतात् / निर्वङ्गताद् / निर्वङ्ग
निर्वङ्गतम्
निर्वङ्गत
उत्तम
निर्वङ्गाणि
निर्वङ्गाव
निर्वङ्गाम