निर् + वङ्ग् धातुरूपाणि - वगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरवङ्गिष्यत् / निरवङ्गिष्यद्
निरवङ्गिष्यताम्
निरवङ्गिष्यन्
मध्यम
निरवङ्गिष्यः
निरवङ्गिष्यतम्
निरवङ्गिष्यत
उत्तम
निरवङ्गिष्यम्
निरवङ्गिष्याव
निरवङ्गिष्याम