निर् + वङ्ग् धातुरूपाणि - वगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्वङ्गिता
निर्वङ्गितारौ
निर्वङ्गितारः
मध्यम
निर्वङ्गितासि
निर्वङ्गितास्थः
निर्वङ्गितास्थ
उत्तम
निर्वङ्गितास्मि
निर्वङ्गितास्वः
निर्वङ्गितास्मः