निर् + वङ्ग् धातुरूपाणि - वगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरवङ्गत् / निरवङ्गद्
निरवङ्गताम्
निरवङ्गन्
मध्यम
निरवङ्गः
निरवङ्गतम्
निरवङ्गत
उत्तम
निरवङ्गम्
निरवङ्गाव
निरवङ्गाम