निर् + लोच् धातुरूपाणि - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्

लोचृँ दर्शने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्लोचिता
निर्लोचितारौ
निर्लोचितारः
मध्यम
निर्लोचितासे
निर्लोचितासाथे
निर्लोचिताध्वे
उत्तम
निर्लोचिताहे
निर्लोचितास्वहे
निर्लोचितास्महे