निर् + लोच् धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

लोचृँ दर्शने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्लोचिषीष्ट
निर्लोचिषीयास्ताम्
निर्लोचिषीरन्
मध्यम
निर्लोचिषीष्ठाः
निर्लोचिषीयास्थाम्
निर्लोचिषीध्वम्
उत्तम
निर्लोचिषीय
निर्लोचिषीवहि
निर्लोचिषीमहि