निर् + रिङ्ग् धातुरूपाणि - रिगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निररिङ्ग्यत
निररिङ्ग्येताम्
निररिङ्ग्यन्त
मध्यम
निररिङ्ग्यथाः
निररिङ्ग्येथाम्
निररिङ्ग्यध्वम्
उत्तम
निररिङ्ग्ये
निररिङ्ग्यावहि
निररिङ्ग्यामहि