निर् + रिङ्ग् धातुरूपाणि - रिगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निररिङ्गिष्यत् / निररिङ्गिष्यद्
निररिङ्गिष्यताम्
निररिङ्गिष्यन्
मध्यम
निररिङ्गिष्यः
निररिङ्गिष्यतम्
निररिङ्गिष्यत
उत्तम
निररिङ्गिष्यम्
निररिङ्गिष्याव
निररिङ्गिष्याम