निर् + रिङ्ग् धातुरूपाणि - रिगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निररिङ्गीत् / निररिङ्गीद्
निररिङ्गिष्टाम्
निररिङ्गिषुः
मध्यम
निररिङ्गीः
निररिङ्गिष्टम्
निररिङ्गिष्ट
उत्तम
निररिङ्गिषम्
निररिङ्गिष्व
निररिङ्गिष्म