निर् + राख् धातुरूपाणि - राखृँ शोषणालमर्थ्योः - भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नीराखिष्यते
नीराखिष्येते
नीराखिष्यन्ते
मध्यम
नीराखिष्यसे
नीराखिष्येथे
नीराखिष्यध्वे
उत्तम
नीराखिष्ये
नीराखिष्यावहे
नीराखिष्यामहे